________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- विकर्म प्रकृतिकृतं, रहःकर्म प्रबन्नकृतं, 'अरहा' इत्यादि पूर्ववत् , अरहस्य जागी, न भगवानेकांच्या०
तं नजते, जधन्यतोऽपि देवकोटिसेव्यत्वात्. 'तं तं कालमिति' तत्र तत्र काले मनोवचनकाय" योगवर्तमानानां सर्वलोके सर्वजीवानां सर्वनावान जानन पश्यंश्च विहरतीत्यन्वयः. अमी हि जी.
वाः कदाचिन्मनोयोगे एवं वर्तते, कदाचिद्दाग्योगे कदाचित्काययोगे, अथवा संझिपंचेंडियास्त्रिष्वपि वर्तते, असंझिपंचेंद्रियचतुस्सिदीडिया वाक्काययोगयोः, एकेंद्रियास्तु काययोगे एव, सर्वभावानतीतानागतवर्तमानगुणपर्यायान् , तत्र सहनाविनो गुणा झानादयः, क्रमभाविनो हर्षादयः, एतावता च ग्रंथेनाजीवपरिझानं वापि नोक्तं, अतस्तत्संग्रहार्थ अकारप्रश्लेशात् सर्वाजीवानां धर्मास्तिका. यादीनां पुज्लास्तिकायांतानां सर्वनावान् सर्वविवर्तान जानातीति व्याख्येयं. 'तेणं कालेणं' ३ त्यादि, अस्थिक्यामो यत्र धनदेवसार्थवाहवृषजः कुतपिपासायधिसहनेन शूलपाणियदतामापन्नः, खमास्तिनृणामस्थीनि राशीकृत्य तपरि चैत्यं जनैः कारितवान्, पूर्व हि स ग्रामो वर्धमान ति रूढोऽभूत्. तस्यास्थिकग्रामस्य निश्रया प्रथममंतरावासं वर्षारानं 'वासावासंति' वर्षासु वसनमुपागतः, अंतरावास इति वर्षारावस्याख्या, नक्तं च-अंतरघणसामलोनयति ' वर्षारात्रघनश्याम
For Private And Personal Use Only