________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
गंदेह- स तथा तत्र, तथा विचित्रमणिरत्नाच्यां कुट्टिमतलं बघमिका यत्र, तत्तथा तत्र, पुष्पोदकैः पुष्पहा रसमित्रैः गंधोदकैः श्रीखंडादिरसमित्रैः, नष्णोदकैरेकतप्तोदकैः, शुनोदकैः पवित्रस्थानाहृतैः तीर्थो
दकैः, सुखोदकैर्वा नात्युष्णैरित्यर्थः, शुशोदकैश्च स्वाभाविकैः, कथं मङित इत्याह। तबत्ति, तत्र स्नानावसरे कौतुकानां रदादीनां शतानि तैः, 'कल्लाणगत्ति' कल्याणानि, का. यत्याकारयति कल्याणकमेवंविधं यत्प्रवरमऊनं तस्यावसाने 'पम्हलेत्यादि ' पाला पदमवत्यत ए. व सुकुमाला गंधप्रधाना काषायिका कषायरक्ता शाटिका तया बूदितं विरूदित अंगं शरीरं यस्य स तथा तं, अहतं मलमूषकादिनिरनुतं प्रत्यग्रमियर्थः सुमहा बहुमू श्यं यत् दृष्यरत्नं प्रधानवस्त्रं तेन सुसंवतः परिवृतः, यहा सुष्टु संवृत्तं परिहितं येन स तथा, क्वचित् 'नासानिसातवायवजय ख्खुहरवणफरिसजुत्तहयलालापेलवारेगधवलकणगस्वचियंतकम्मदूसरमणसुसंवुए ' इति दृश्यते, तत्र नासानिःश्वासवातेन वाह्य हरणीयं श्रदणत्वात् चकुर्हरयात्मवशं नयति विशिष्टरूपातिशयकलि. तत्वात् चक्षुर्हरं चतुर्धरं वा चक्षुरोधकं घनत्वात् , वर्णस्पर्शयुक्तं प्रधानवर्णस्पर्श, हयलालायाः सका. | शात् पेलवं मृड, अतिरेकेणातिशयेन धवलं यत्तत्तथा, कनकेन खत्रितं मंडितमंतयोरंचलयोः क
For Private And Personal Use Only