________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
संदेह - र्म वानलदाणं यस्य तत्तथा तेन पुष्यरत्नेन सुसंवृत्तः शुचिनी पवित्रे माला च पुष्पमाला वर्णविलेपनं च मंमनकारि कुंकुमादिविलेपनं यस्य स तथा, यद्यपि वर्णकशब्देन नामकोशे चंदनमभिधीयते, तथापि -
व्या०
६५
"
'सुर दिगोसीसचंदणा पुलित्तगत्ते ' इत्यनेनैव विशेषणेन तस्योक्तत्वात् इद वर्णकचंदनमिति न व्याख्यातं, याविधानि परिहितानि मणिसुवर्णानि यस्य स तथा मणिमयं सुवर्णमयं चेत्युक्ते न धात्वंतरमंयं तस्य भूषणमिति नावः कल्पितो विन्यस्तो हारोऽष्टादशसरिकोऽर्द्धहारो नवसरिकः, त्रिसरिकं च प्रतीतमेव यस्य स तथा, प्रालंबो चुंबनकं प्रलंबमानो यस्य स तथा कटिसूत्रेण सारसतकव्यानरणविशेषेण सुष्टु कृता शोना यस्य स तथा, पदत्रयस्य कर्मधारयः व्यथवा कलिता दारादिनिः सुष्टुकृता शोभा यस्य स तथा, तथा पिनद्यानि परिहितानि ग्रीवायां ग्रैवेयकानि कंठका - ख्यग्रीवाभरणानि येन स तथा, छांगुलीयकान्यंगुल्याजरणान्यूर्मिका ललितानि कचाभरणानि पुष्पादीनि यस्य स तथा कचित् ' पिण्डविद्यगल लियंगयललियकयानरणेति पाठस्तत्र पिनद्यानि ग्रीवादिषु ग्रैवेय कांगुलीयकानि ग्रीवानरणांगुव्यानरणानि येन स तथा तथा खलितांग के
For Private And Personal Use Only