________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- ललितशरीरे अन्यान्यपि ललितानि शोनावंति कृतानि विन्यस्तान्यानरणानि यस्य स तथा, पदव्या० ध्यस्य कर्मधारयः, अथवा पिनहानि अवेयकांगुलीयकानि ललितांगदे च कचाभरणानि च केशा
भरणानि पुष्पादीनि येन स तथा, तथा वरकटकतुटिकैः प्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्ते. षां, तैः स्तंन्निताविव स्तंन्निती भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः सशोनों यः स तथा, तथा कुंमलोद्योतिताननः, मुकुटदिप्तशिरस्क ति प्रतीत, हारेणावस्तृतमागदितं ते नैव सुष्टु कृतर. तिकं च वद नरो यस्य स तथा, तथा मुदिकाः सरत्नान्यंगुट्यानरणानि तानिः पिंगला अंगुलयो यस्य स तथा, तथा प्रलंबेन दीर्घण प्रलंबमानेन सुकृतं पटेनोत्तरीयकमुत्तरासंगो येन स तया, तथा नानामणिकनकरत्नमिलानि महार्हाणि महर्घाणि निपुणेन शिल्पिना ' नवियत्ति' परिकर्मितानि, 'मिसिमिसितित्ति' दीप्यमानानि यानि विरचितानि निर्मितानि सुसंधीनि विशिष्टान्यन्येन्यो विशेषवंति लष्टानि मनोहराणि थाविधानि परिहितानि वीरवलयानि येन स तथा, सुन्नटो हि यदि कचिदन्योऽप्यस्ति वीरव्रतधारी तदासौ मां विजीत्य मोचयत्वेतानि वलयानीति स्पयन यानिकटकानि परिदधाति, तानि वीखलयानीत्युच्यते, किंबहुना वर्णितेनेति शेषः, कल्पवृद वा
For Private And Personal Use Only