________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहः लंकृतविचषितस्तत्रालंकृतो दलादिन्निर्विजूषितश्च फलपुष्पादिन्निः कल्पवृदाः, राजा तु मुकुटादिनि व्या० रखकृतो विजूषितस्तु वस्रादिभिरिति.
|. 'सकोरंटमलदामेणं ' सकोरंटकान्निधानकुसुमस्तवकवंति माव्यदामानि पुष्पस्रजो यत्र तत्तथा, ६७ तेन, कोरिटकः पुष्पवृदाजातिस्तत्पुष्पाणि मालांतेषु शोनार्य दीयंते, मालायै हितानि माव्यानि
पुष्पाणि, दामानि मालाः, इति धरिङमाणेणं' ध्रियमाणेन, वाचनांतरे सूर्यानवदलंकारवर्णकः स चैवं-एगावलिपणिके ' इत्यादि राजप्रश्नीयसूत्रं, तत्रैकावली विचित्रमणिमयी, मुक्तामयी केवलमुक्तामयी, कनकावली सौवर्णमणिमयी, रत्नावली रत्नमय), अंगदं केयूरं च बाह्यानरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थतोक्ता तथापीहाकारविशेषानेदोऽवगंतव्यः, कटकं कलाचिकानरणविशेषः, तुटिकं बाहुरदकाः, कटिसूत्रं सारसतं, दशमुद्रिकानंतरकं हस्तांगुलिमुद्रिकादशकं, वदाःसूत्रं हृदयानरणतं सुवर्णशृंखलकं, वेबीसुतंति' तत्र वैकक्षिकासूत्रमुत्तरासंगपरिधानीयं शृंखलकं, मुखी मुरजाकारमानरणं, कंठमुखी तदेव कंगसन्नतरावस्थानं, प्रालंबो कुंबनकं, कुंडलानि क.
नरणानि, मुकुटः शिरोषणं, चूडामणिः सर्वरोगाशिवादिप्रशमनं केशालंकरणं, ' स्यणसंका.
For Private And Personal Use Only