________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
.: देह | नाकर्मणि, मेधाविनिरपूर्वविज्ञानग्रहणशक्तिनि है:, ' निजणेहिं निज सिप्पोवगएहिंति ' च क. चिद् दृश्यते, तत्र निपुणैरुपायकुशलैः, निपुणानि सूक्ष्माणि यानि शिल्पानि अंगमर्द्दनादीनि तान्युपगतान्यधिगतानि यैस्ते तथा तैः, जितपरिश्रमैः, व्याख्यांतरे तु छेकैः प्रयोगज्ञैः ददैः शीघ्रका६३ रिभिः, ' पत्तठेहिंति प्राप्तार्थैरधिकृतकर्मणि, निष्शं गतैः कुशलैरालोचितकारिभिः, मेधाविभिः सकृत्श्रुतदृष्टकर्मज्ञैर्निपुणैरुपायारंभिनिर्निपुणशिल्पोपगतैः सूक्ष्मशिल्पसमन्वितैरिति, अस्त्रां सुखहेतुवादस्थिसुखा तया एवं शेषाएयपि पदानि सुखा सुखकारिणी परिकर्मणा यंगशुश्रुषा सुखपरिकर्मणा तया, तस्याश्च बहुविधत्वात् कतमयेत्याह-संवाहणाएत्ति' संवाधनया संवादनया च, वि श्रामणया व्यपगतपरिश्रमः क्वचि ' दवगयखेयपरिस्समेति पाठः, तत्र खेदो दैन्यं खिद् दैन्ये इति वचनात्, परिश्रमो व्यायामजनितः शरीराऽस्वास्थ्यविशेषः, ' समुत्तजालाभिरामेत्ति ' समुक्ते न मुक्ताफलयुतेन जाना कुलोऽ निरामश्च रम्यो यः स्नानमंडपः स तथा, पाठांतरेण 'समंत जालाजिरामोत्ति' समंतात् सर्वतो जालकैर्विचित्तिचिद्रवद् गृहावयवविशे षैराकुलो व्याप्तोऽभिरामश्च रमयो यः स तथा, पाटांतरेण 'समंत जालानिरामोत्ति ' तव समस्तः सर्वो जालकैरभिरामो यः
"
For Private And Personal Use Only