________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- बाह्वायंगमोटनं, मलयुद्धं च प्रतीतं, करणानि चांगनंगविशेषा मनशास्त्रप्रसिघानि, तैः श्रांतः सा |
मान्येन परिश्रांतोंगप्रत्यंगापेदया सर्वतः शतकृत्वा यत्पक्कमपरापरौषधीरसेन सह शतेन वा कार्षापपानां यत्पक्वं ततपाकमेवमितरदपि सुगंधिवरतैलादिन्निरभ्यंगैरिति योगः, श्रादिशब्दाघृतकर्पूरपानीयादिग्रहः, किंभूतैः प्रीणनीयैः रसरुधिरादिधातुसमताकारिनिर्दीपनी यैरग्निजननैः मदनी यैर्मद नविवर्धनैर्वृहणीयैर्मीसोपचयकारिनिः, दर्पणीयैबलकरैः, सर्वैडियाणि सर्वगात्राणि च प्रह्लादयंतीति सर्वैडियगात्रमहादनीयैः कर्त्तर्यनीयस्तैरन्यं गैः स्नेहनैरत्यंगः क्रियते स्म यस्य सोऽन्यंगितः सन् ततस्तैलचर्मणि तैलाभ्यक्तस्य संवाधनाकरणाय यचर्मतूलिकोपरि कडलं तलचर्म तत्र संवाहिते स. माणेत्ति योगः, कैरित्याह
पुरुषैः कथं तैः प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलान्यतिकोमलानि तलान्यधोनागापेदया येषां ते तथा तैः, तथाभ्यंगनपरिमर्दनोज्ज्वलनानां प्रतीतार्थानां करणैर्ये गुणविशेषास्तेषु निर्माताः सदत्यस्ता ये तथा तैः, कैरवसरझैर्दिसप्ततिकलापंडितैरिति च वृक्षाः, ददैः कार्याणाम| विलंबितकारिभिः, प्रष्टैर्वाग्मिभिरिति वृधव्याख्या, अथवा प्रष्टैरग्रगामिन्निः कुशलैः साधुभिः संवाध
For Private And Personal Use Only