________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- हीतुं कल्पते, न ग्लानाय दातुं, अथ गुरुणोक्तं स्यानदंत दद्याश्च खानाय प्रतिगृह्णीयाश्च, यदद्य
त्वमदमोऽसीति, ततो दानं स्वस्मै प्रतिग्रहणं च कल्पते, अनुक्तश्चेद्ग्लानायानयति स्वयं वा गृह्णा. ति, ततः परिष्टापनिकादोषोऽजीर्णादिग्लानत्वं वा मोहोवो वा दीरादौ च धरणाधरणे श्रात्मसंयमविराधनेति. 'दघाणं ' इत्यादि, हृष्टानां तरुणत्वेन समर्थानां, युवानोऽप केचित् सरोगाः म्युरित्याह-अरोगाणां क्वचित् 'आरोग्गाणंति ' पाठस्तत्रारोग्यमस्त्येषामित्यभ्रादित्वादप्रत्यय आरोग्यास्तेषां, युवानोऽपि नीरोगा अपि केचित कृशांगाः स्युरित्याह
बलिकशरीराणां रसप्रधाना विकृतयस्ता अभीदणं पुनः पुनः प्राहरयितुं न कल्पते, रसग्रहणं तासां मोहोन्नवहेतुत्वख्यापनार्थ, अभीदणग्रहणं पुष्टालंबने कदाचित्तासां परिनोगानुज्ञार्य, नवग्रहणात् कदाचित पक्वान्नं गृह्यते. विकृतयश्च विविधाः, संचयिका असंचयिकाश्च. तत्र दुग्धदधिपक्वान्नविकृतयोऽसंचयिका ग्लानत्वे वा गुरुबालतपस्विगबोपग्रहार्थ वा श्रावकादरनिमंत्रणादा ग्राह्याः, घृततेलगुमाख्याः संचयिकास्ताः प्रतिलाभयन गृही वाच्यः, महान् कालोऽस्ति, ततो ग्लानादिकार्य गृहीष्यामः, स वदेद्गृह्णीत चतुर्मासी यावत् प्रवृताः संति, ततो ग्राह्या बालादीनां च देयाः, न त.
For Private And Personal Use Only