________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- हन्यते, चतुरादिनिरष्टान्निश्च तैरुपदन्यते, ते च ऋतुबळे गतागतेन षट वर्षासु चतुर्दश स्युः, ले. या पश्चैकोऽपि क्षेत्रमुपहंति, लेपोपरि तु किं वाच्यं !! तथा यदि चतुरो मासानेकदित्र्यादिदिनोनाघा
नपोषितः स्थातुं न शक्नोति तदा जघन्यतोऽपि पूर्वक्रमेण नमस्कारसहितादेः पौरुष्यादितपोवृति कुर्यादिति. 'अबेगश्याणं ' इत्यादि, अस्त्येतद्यदे केषां साधूनां पुरतः, एवमुक्तपूर्व नवति, गुरुनिरिति गम्यते. चूर्णौ तु ' अगश्याणं थायरिया' इत्युक्तं, 'अब नासेश् थायरित' इति वचनात्, अर्थ एवानुयोग एव, एकायिता एकाग्रता अर्थैकायितास्तेषामथवास्त्येतद्यदेकेषामाचार्याणामिदमुक्तपूर्व नवतीत्येवं व्याख्येयं, तत्र च षष्टी तृतीयार्थे, ततश्चाचार्यैरिदमुक्तं नवति. नंतेत्ति' हे नदंत कल्याणिन् साधो 'दावे ' इति ग्लानाय दद्याः, स्वार्थिको पो वा दापयेद्दद्याः, अशनादिकमानीयेति गम्यते. अनेन च ग्लानदानदेशेनाद्यचतुर्मासकादौ स्वयं मा प्रतिगृह्णीया इत्युक्तं, एवमुक्ते से तस्य साधोः कल्पते दातुमर्थाद्ग्लानाय, न स्वयं प्रतिगृहीतुं गुरुणाननु. झातत्वात्.
अथ गुरुणोक्तं स्वयं प्रतिगृह्णीया ग्खानायान्यो दास्यति न वाद्य नोदयते इति, ततः प्रतिगृ. |
For Private And Personal Use Only