________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संदेह - | पदादिगिरेर्मेखलाग्रामस्थितानां तु षट्सु दिक्क गमागमेन पंचक्रोशावग्रहः, यद्दानंतरं विदिदिवत्युक्तं तद्व्यावहारिकविदिगपेक्षाया, जयंति दि ग्रामा मूलग्रामादाग्नेय्यादिविदिक्षु नैश्वयिकविदिक्षु चैकपदेशात्मकत्वान्न गमनागमन संभव इति. टाटवीजलादिना व्याघाते तु त्रिदिको विदिक एकदिको वा१३७ वग्रदो नावनीयः. ' जत्थणं नदी ' इत्यादि, नित्योदका नित्यस्तोकजला, नित्यस्यंदना सततवादिइरावतीनामनदी कुणालापुर्वी द्विक्रोशं सदा वदति तादृशीं नदीं बंघितुं न कल्पते, स्तोकजलत्वात् ' जत्थ सक्किया ' यत्र शक्नुयात् 'सिया' यद्येकं पादं जले जलमध्ये निक्षिप्य एकं च पाद स्थले याकाशे कृत्वा हान्यां पादाभ्यां व्यविलोडयन गंतुं शक्नुयात्तदा तत्परतः स्थिते ग्रामादौ निचर्या कल्पते, नान्यथा, एकं पादं जलांतः दिपति, द्वितीयं जलाडपर्युत्पाटयति
.
यत्र च पदद्वयेनापि जलं विलोज्यते तत्र गंतुं प्रत्यागंतुं च न कल्पते इत्यर्थः यत्र च न शक्नुयात्वा प्रत्यागंतुं तत्र न गच्छेत. यव जंघाई यावदकं स दकसंघट्टः, नाभियावह्नेपः, तत्परतो पोपरि, तत ऋतुकाले भिक्षाचर्यायां यत्र वयोदकसंघट्टा वर्षासु च सप्त नवेयुस्तत्क्षेत्रं नाप
For Private And Personal Use Only