________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संदेह - रुणानां निष्कारणं. यद्यपि मद्यादिवर्जनं यावजीवितमस्त्येव, तथापि कदाचिदत्यतापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ' वेगश्या' इत्यादि, अस्त्येतदेकेषां वैयावृत्त्यकरादीनावमुक्त पूर्ववति, गुरुं प्रतीति शेषः. हे जदंत भगवन्नर्थः प्रयोजनं ग्लानस्य विकृत्येति. एवं १४० | वैयावृत्तिकारेणोक्ते' से य वश्या' स च गुरुर्वदेत् ' से य पुढे ' इति, तं च खानं स वैयावृ त्यकरः पृच्छति .
क्वचित् ' से य पुत्रिय' इति पाठः, तत्र स खानः पृष्टव्यः, किं पृच्छतीत्याह - ' केवइए
' कियता विकृतिजातेन दीरादिना तवार्थः ? तेन च ग्लानेन स्वप्रमाणे नक्ते स वैयावृकरो गुरोर व्यागत्य ब्रूयात 'एवश्एां यो गिलाएणस्स' श्यता छार्थो ग्लानस्य, ततो गुरुराह जं से ' इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन ' से ' इति तद्विकृतिजातं ग्राह्यं त्वया, ' से य विष्णविता ' स च वैयावृत्त्यकरादिर्विज्ञपयेत् याचेत गृहस्थपार्श्वात्, विज्ञविधातुरव यात्रा - यां, स च याचमानो लभेत तदस्तु तच्च प्रमाणप्राप्तं च पर्याप्तं जातं. ततश्च 'होन खाहित्ति साधुसिति शब्दार्थे भवत्विति पदं 'अलाहित्ति ' श्रुतमित्यर्थः, छालादि निवारणे इति
For Private And Personal Use Only