________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१
देह वचनादन्यन्मादा इति वक्तव्यं स्याद् गृहस्थंप्रति. ततः स गृही प्राह किमाहु भंते' अय किव्या०
माहुर्नदंताः, किमर्थ श्रुतमिति ब्रुवते नवंत इत्यर्थः, साधुराह एवएणं अठो गिलाणस्स' एता वतार्थो ग्लानस्य ‘सया' कदाचित् एवं साधुमेवं वदंतं परो दाता गृही वेदत् , किं वदेदियाह'अजो' इत्यादि, हे आर्य प्रतिगृहाण त्वं पश्चादधिकं तत्त्वं नोदयसे लुंजीथाः पक्वान्नादि, पास्यसि पिबेस्त्वं दीरादि, कचित पाहिसिस्थाने 'दाहिसित्ति' दृश्यते, तच्चातीव हृद्यं स्वयं वा मुं. जीथाः, अन्यसाधोर्वा दद्या इति. एवमुक्ते गृहिणा से तस्य साधोः कल्पते प्रतिगृहीतुं, न पुनर्लाननिश्रया गार्थ्यात्स्वयं गृहीतुं, ग्लानार्थे याचितं मंडल्यां नानेयमित्याकूतं. 'तहपगाराइं' श्या. दि, तथाप्रकाराणि अजुगुप्सितानि गृहिणां कुलानि ' कडाति' कृतानि तैरन्यैर्वा श्रावकत्वं श्राछत्वं वा ग्राहितानि, ' पत्तियाति' प्रत्ययितानि प्रीतिकराणि वा.
'थिङाति ' स्थैर्यमस्त्येष्विति स्थैर्याणि, प्रीतौ दाने च स्थिराणि 'वेसासियाति' ध्रुवं लप्स्येऽहं तत्रेति विश्वासो येषु तानि वैश्वासिकानि, “संमयाईति ' संमतयतिप्रवेशानि ‘बहुम याति ' बहवोऽपि साधवो, नैको द्वौ वा मतौ येषु, बहूनां वा गृहमनुष्याणां मतः साधुप्रवेशो ये
For Private And Personal Use Only