________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह ष्टिं केशानामवशिष्यमाणां पवनांदोलितां कनककलशोपरि नीलोत्पलापिधानानुकारिणीमुनयतः स्कं | व्या धोपरि बुलंती वीदय प्रमुदितहृदयेन शक्रेण सोपरोधं विझतो नगवान रदितवान्. 'उविहा अंत
कडनमीत्यादि ' युगांतर्भूमिरसंख्येयानि पुरुषयुगानि जगवंतोऽन्वयक्रमे सिघानीति. पर्यायांतक
मिस्तु नगवतः केवले समुत्पनेंतर्मुहूर्तेन स्वामिनी मरुदेवांतकृत्केवलितां प्राप्तेति, 'सुसुमधुसमाएत्ति ' तृतीयारके एकोननवतिपदावशेषे भगवान सिकः. 'नप्पिंति' नपर्यष्टापदशैलशिखरस्य 'चनद्दसमेणं भत्तेणंति ' उपवासषट्केन चतुर्दशनक्तपरित्यागात्.
॥ इति चतुर्विंशतिजिनचरित्राणि समाप्तानि. ॥
१७
'चजद्दसमे माननवतिपदावशेषना मरुदेवांतकृत्वासानाति. पर्यायांत
सांप्रतं स्थविरावली वक्तुकामः प्रक्रमते- तेणं कालेणं' इत्यादि, ‘से केणछेणं' इत्यत्र संशब्दोऽथशब्दार्थः, प्रश्नयितुस्यमभिप्रायः किल, 'जावश्या जस्स गणा तावश्या गणहरा तस्सेत्ति ' वचनामणधस्माना एव गणाः सर्वजिनानां, श्रीवीरस्य तु किमयं नव गणा एकादश ग. णधरा इति. प्राचार्य आह–समणस्सेत्यादि' अकंपिताचलभ्रात्रोरेकरूपैव वाचना, एवं मेतार्य
For Private And Personal Use Only