________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
संदेह - प्रभासयोरपीति युक्तं नव गणा एकादश गणधरा इति. एकवाचनाचारसमुदायो हि गण इतिजा - व. ' मंयिपुत्तत्ति' मंडिकश्चासौ नाम्ना पुवश्च धनदेवस्येति मंडिकपुत्र इति समासः केचिच्च मंमित इति नाम व्याचते, धन्ये च ' मंम्यित्ति ' मंडितस्य पुत्रो मंडितपुत्र इति समर्थयंति
व्या०
१२०
तव च मंमित इति धनदेवस्य नामांतरमूह्यं, मंमितमौर्ययोरेकमातृकत्वेन जात्रोरपि यन्नि गोवानिधानं तत्पृथकूजनकापेया, तंत्र मंडिकस्य पिता धनदेवो मौर्यपुत्रस्य च मौर्यः, माता तु विजयदेव्ये वैका प्रविरोधश्च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिधरणस्येति वृद्धाः. '. को ' इति, हे यार्य नव गणधरा जगवति जीवत्येव सिद्धिं प्राप्ताः, इंद्रभृतिसुधर्माणौ तु तस्मिन् सिद्धिं गते सावित्येतदाद - सवे एए' इत्यादि, द्वादशांगिन याचारादिदृष्टिवादांत श्रुतवंतः स्वयं प्रणयनात्, चतुर्दशपूर्विणः, द्वादशांगिन इत्येतेनैव चतुर्दशपूर्वित्वे लब्धे यत्पुनरेतडुपादानं तदंगेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ, प्राधान्यं पूर्वप्रणयनादनेक विद्यामंत्राद्यर्थमयत्वान्महावमाणत्वाच्च द्वादशांगित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रे ग्रहणेऽपि स्यादिति तदपोदार्थमाद
समस्तणिपिटक धारकाः, गणोऽस्यास्तीति गणी नावाचार्यस्तस्य पिटकमिव रत्नादिकरंडक मि
For Private And Personal Use Only