________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंदेह- योः समानो निर्देषरागत्वात् समः कल्पो विकल्पः समाचारो वा यस्य स तथा, समानि तुल्यानि न. पेदणीयतया तृणादीनि यस्य स तथा, 'समसुहःखेत्यादि ' व्यक्तं..
एवं च णं वीहरत्ति' एवमीर्यासमित्यादिगुणयोगेनेति. 'श्रणुत्तरेणं नाणेणं श्यादि' झानं मत्यादिचतुष्टयं तेन, दर्शनं चकुर्दर्शनादिसम्यक्त्वं वा तेन, चारित्रेण महात्रतादिना, आलयेन स्त्र्याद्यसंसक्तवसत्यादिना, विहारेण देशादिषु चंक्रमणेन, वीर्यण विशिष्टोत्साहेन, आर्जवेन मायानिग्रहेण, मार्दवेन माननिग्रहेण, लाघवेन क्रियासु ददात्वेन, अयवा लाघवं द्रव्यतोऽल्पोप धित्वं, भावतो गौरखवयत्यागस्तेन, दांत्या क्रोधनिग्रहेण, मुक्त्या निर्लोनतया. कचित् 'गुत्तीए' श्त्यपि पाठः, तत्र गुप्त्या मनोगुप्यादिकया, तुष्ट्या मनःप्रत्या, सत्यसंयमतपःसुचरितसोपचितफलनिर्वाणमार्गेण, सत्यं सुव्रतं, संयमः प्राणिदया, तपो द्वादशभेदं, तेषां सुष्टु विविधाचरितमाचर णं सत्यसंयमतपःसुचरितं, जपचयनमुपचितं सहोपचितेनोपचयेन वर्तते इति सोपचितं, सत्यसंयमतपःसुचरितेन सोपचितं स्फीतं फलं मुक्तिलदणं यस्य स तथा, स चासौ निर्वाणमार्गश्च रत्नत्र| यलदाणस्तेनात्मानं नावयतो वासयतो वा संयतः, अनेनात्मझानमेव मोदस्य प्रधानसाधनमित्युक्तं
For Private And Personal Use Only