________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंदेह पनार्थमिति वादिवेतालः. ' होनणं कुमारे पासे' इति, अस्मिन गर्नस्थे सति शयनतलस्थिता |
जननी तमसि सर्पतं कृष्णसर्प पश्यतिस्मेति पार्श्वः. कचित् केवलोत्पत्तौ ' छठेणं नत्तेणं' इति इ. श्यते, कचिच्च अहमेणंति'. 'गणा' इति एकवाचनिका यतिसंघा गणाः, गणधरास्तन्ना| यकाः सूरयस्तेऽष्टौ, थावश्यके तु दशगणा दश गणधरा ति. तदिह स्थानांगे च दावल्पायुष्कवानोक्ताविति संन्नाव्यते. ऋजुमतिविपुलमतीनां विशेषः प्रागेवोक्तः. युगांतरभूमौ श्रीपार्श्वनाथादारभ्य चतुर्थ पुरुषयुगं यावसिधिगमः प्रवृत्तः, पर्यायांतकरभूमौ केवलोत्पादात् त्रिषु वर्षेषु सिधिगमनारंभः. ' वग्घारियपाणित्ति ' कायोत्सर्गस्थितत्वात्प्रलंबितभुजः, मोदगमने पूर्वाह्न एव कालः. 'पुवरत्तावरत्तकालसमयंति' इति पाठस्तु लेखकदोषान्मतोदाहा 'ज्वालसवाससयाति' श्री पार्श्वनाथनिर्वाणादनंतरं श्रीवीरमुक्तेः पंचाशदधिकेन वर्षशतदयेन जातत्वात्.
अथ श्रीनेमिनाथचरित्र-' नख्खेवनत्ति ' प्रागुक्तालापकोचारणं चित्रानिलापतेत्यर्थः, 'उ. त्तीससागरोवमत्ति कचित् त्रयस्त्रिंशत्सागरोपमाणि दृश्यते — दविणसंहरणा' इति पितुर्वेश्मनि निः |
For Private And Personal Use Only