________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
देह- जा' ते वाचार्यादयः से तस्य वितरेयुरनुज्ञां दाः ' से किमाहु नंतेति ' प्राग्वत्. व्या०
श्राचार्य आह थायरिया पञ्चवायं जाणंतित्ति' इत्यादि बहुवचनांता गणस्य संसूचका नवंतीति न्यायादाचार्या श्राचार्यादयः प्रत्यपायमपायमपायपरिहारं च जानंति, प्रतिकूलोपायस्य प्रत्य. १५३ पाय ति विग्रहेणापायपरिहारेऽपि प्रत्यपायशब्दो वर्तते, अनापृच्छ्य गतानां वृष्टिा पतेत, प्रत्य
नीकाः शैक्षस्वजना वोपद्रवेयः, कलहो वा केनचिदाचार्यबालग्लानकपकप्रायोग्यं वा ग्राह्यमनवि ष्यत्, ते चातिशयशालिनस्तत्सर्व विदित्वा तस्मै अदापयिष्यन्. एवं विहारमिश्चैत्यादिगमनं, वि. चारभूमिः शरीरचिंताद्यर्थ गमनं, अन्यछा प्रयोजनं लेपसीवनलिखनादि नवासादिवर्ज सर्वमापृ. च्छयैव कर्तव्यमिति तत्वं, गुरुपारतंत्रस्यैव झानादिरूपत्वात. ग्रामानुग्रामं 'हिंडिकाएत्ति' हिंमितुं भिदाद्यर्थ कारणे बालग्लानादौ, अन्यथा हि वर्षासु प्रामानुग्रामं हिंमनं अनुचितमेव. 'एवश्यं
वा' श्यतीयं वा — एवश्खुत्तोशत्ति' एतावतो वारान् अत्र प्रत्यपाया अस्या विकृतेर्ग्रहणेऽस्यायम| पायो मोहोघ्नवादिग्लानत्वादस्य गुणो वेति, ते खंति वातिकपैत्तिकश्लेष्मिकसान्निपातिकरोगाणा| मातुस्वैद्यप्रतिचारकभैषज्यादिरूपचतुष्पादां चिकित्सां. तथा चोक्तं-निषद्रव्याण्युपस्थाता । रोगी ।
For Private And Personal Use Only