________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५
संदेह तरं केदारादिषु स्फुटिता दालिरित्यर्थः. 'नज्जुएत्ति ' बिलं तालमूलकं तालमूलाकार, अधः पृथु | व्या०
रुपरि सदमं विवरं, शंबूकावर्त भ्रमरगृहं . स्नेहसूदन : नस्सत्ति' अवश्यायो यः खात्पतति, हिमं स्त्यानोदविंडः, महिका धूमरी, करका घनोपलाः, हरतनु निःसृततृणाग्रबिंऽरूपो यो यवांकुरादौ दृश्यते. ७. अष्टास्वपि, ‘से तं ' इति, तदेतत्.
अथ ऋतुबवर्षालदाणकालयसामान्या सामाचारी वर्षासु विशेषेणोच्यते, 'आयरीयं वा' श्त्यदि, आचार्यः सूत्रार्थव्याख्याता दिगाचार्यो वा. उपाध्यायः सूत्राध्यापकः. स्थविरो झानादिषु सीदतां स्थिरीकर्ता, उद्यतानामुपबृंहकश्च, प्रवर्तको झानादिषु प्रवर्तयिता, तत्र झाने पठ गुणय शृ. णु उद्देशादीन कुरु इति, दर्शने दर्शनप्रभावकान संमत्यादितर्कानन्यस्येति चारित्रे प्रायश्चित्तमुद्दह? अनेषणाःप्रत्युपेदितादि मा कृथाः, यथाशक्ति द्वादशधा तपो विधेहीत्यादि. गणी यस्य पा. धै आचार्याः सूत्राद्यभ्यस्यंति, गणिनो वान्ये याचार्याः सूत्राद्यर्थमुपसंपन्नाः, गणधरस्तीर्थकृविष्यादिः, गणाविछेदको यः साधून गृहीत्वा बहिःक्षेत्रे आस्ते, गार्थ क्षेत्रोपधिमार्गणादौ प्रभावनादिकर्ता सूत्रार्थोभयवित्, यं चाधिपतित्वेन सामान्यसाधुमपि पुरस्कृत्य विहरति. 'ते य से वियरि
For Private And Personal Use Only