________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- इत्यादि, सम्यक्सहते नयानावेन, दमते क्रोधानावेन, तितिदाते दैन्यानवलंबनेन, अध्यासयति अः । व्याः विचलितकायतया, 'शरियासमिए' श्त्यादि, र्यायां गमनागमनादौ समितः सम्यक्प्रवृत्तः, एषणा
यां द्विचत्वारिंशद्दोषविशुधभिदाग्रहणे समितः, श्रादाने ग्रहणे नपकरणस्येति गम्यते, भांडमात्रा या वस्त्रागुपकरणरूपपरिबदस्य भांडमात्रस्य चोपकरणस्यैव, अथवा नामस्य वस्त्रादेम॒न्मयभाजन स्य वा मात्रस्य च पात्रविशेषस्य निःक्षेपणायां विमोचने यः समितः सुप्रत्युपेदातादिक्रमेण सम्यप्रवृत्तः स तथा, नच्चारः पुरिषं, प्रश्रवणं मूत्रं, खेलो निष्टीवनं, सिंघानो नासिकामलः, जल्लः शरीरमलः, तेषां परिष्टापना परित्यागः, तत्र समितः शुधस्थंडिलाश्रयणात्. एतच्चांत्यसमितिद्वयं जग वतो नांमसिंधानाद्यसंभवेऽपि नामाखंडितार्थमित्थमुक्तं. 'मणसमिए ' इत्यादि, मनःप्रभृतीनां कुशलानां प्रवर्तक इत्यर्थः, चित्तादीनामशुजानां निषेधकः, यतः समितिः सत्प्रवृत्तिर्गुप्तिस्तु नि रोध ति. ___अत एव गुप्तिगुप्तः सर्वथा गुप्तत्वात. 'गुतिदियवंभयारित्ति ' गुप्तानींद्रियाणि शब्दादिषु रा गदेषाभावात् श्रोत्रादीनि, ब्रह्म च मैथुनविरतिरूपं वसत्यादिनवगुप्तिमचरत्यासेवते इत्येवंशीलो यः
For Private And Personal Use Only