________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंदेह- स तथा, क्वचित् 'गुतिदिए' शब्दादिषु रागादिरहितः 'गुत्वंभयारित्ति' गुप्तं वसत्यादिगुप्तिब्रह्म या चरतीत्येवं शीलः स तथा, 'कोहे ' इत्यादिप्रतीतानि, अत एव 'संतेत्ति' शांतोतर्वृत्त्या, प्र
| शांतो बहिर्वृत्त्या, नपशांत नन्नयतः, अथवा मनःप्रभृत्यपेदया शांतादीनि पदानि. अन्ये वाहुः१०२ | शांत नपशमी, प्रशांत इंघियनोइंडियैः, उपशांतः क्रोधाद्यकरणेन, अथवा श्रांतो नवभ्रमणात्,
प्रशांतः प्रकृष्टचित्तत्वात् , नपशांतो निवृत्तः पापेभ्यः, प्रशमप्रकर्षाय चैकार्थ पदत्रयमिदं, अत एव प. रिनिवृत्तः सकलसंतापवर्जितः, अनाश्रवोऽविद्यमानपापकर्मबंधो हिंसादिनिवृत्तेः, अमम आनिष्वगि कममेतिशब्दवर्जितः, अकिंचनो निर्डव्यः, छिन्नग्रंथो मुक्तहिरण्यादिग्रंथः. क्वचित् छिन्नसोएत्ति' पाठस्तत्र बिन्नशोकः, निन्नश्रोत्रो वा छिन्नसंसारप्रवाह इत्यर्थः. निरुपलेपो द्रव्यभावमलरहितः, तत्र उच्यतो निर्मलदेहत्वात् , नावतो निरुपलेपस्तु मिथ्यादर्शनाविरत्यादिकर्मबंबहेतुवर्जितो वा. अथ निरुपलेपतामेवोपमानराहकांस्यपात्रीव मुक्तं त्यक्तं तोयमिव तोयं बंधहेतुत्वात् स्नेहो येन स त. था. शंख व निरंजनो रंजनं रंगणं वा रागापरंजनं तस्मान्निर्गतो जीव श्वाप्रतिहत इति, सर्व त्रौचित्येनास्खलितविहारित्वात् , संयमे वाप्रतिहतवृत्तिः. गगनमिव निरालंबनो देशग्रामकुलनगरा
For Private And Personal Use Only