________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संवेदितझानेन जीवादितत्त्वं बुध्वंतो बुधास्तेभ्यः, बोधकेभ्यः जीवादितत्वमन्यानपि बोधयंतीतिबोधकास्तेभ्यः, मुक्तेभ्यः बाह्यान्यंतरग्रंथिबंधनात् कर्मबंधनादा मुक्ताः कृतकृत्यास्तेभ्यः, मोचकेभ्यः, परा नपि तस्मान्मोचयितारो मोचकास्तेभ्यः, एतावंति विशेषणानि नवावस्थामाश्रित्योक्तानि, श्रथ सि. घावस्थामाश्रियोच्यते___ सर्वज्ञेभ्यः सर्वदर्शिन्यः, (तत्र जीवस्वाभाव्याविशेषप्रधानमुपसर्जनीकृतसामान्यमर्थग्रहणंज्ञानं, सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं च दर्शनं, ततश्च सर्वस्य वस्तुस्तोमस्य विशेषरूपतया झायकत्वात् सर्वज्ञास्तेन्यः, सामान्यरूपतया पुनः संपश्यंतीति सर्वदर्शिनः, न तु मुक्तावस्थायां वै शेषिकपुरुषवदुष्ट्यादिगुणोजेदेन संपन्नजमत्वाः, अत्र च- सबाने लगीन सागारावगो वनत्त स्स नववज्जति, नो अणागारोवनगोवनत्तस्से' त्यागमा उत्पत्तिक्रमेणैव केवलिनां प्रथमसमये झानं ततो द्वितीयसमये दर्शन मिति प्रथमं सर्वज्ञेन्यः इति विशेषणं, ततः सर्वदर्शिन्य ति, छद्मस्थानां तु प्रथमं दर्शनं ततो ज्ञानमिति क्रमः, तथा
'शिवमयलमित्यादि ' शिवं सर्वोपऽवरहितत्वात् , अचलं स्वाभाविकप्रायोगिकचलनक्रिया
For Private And Personal Use Only