________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
पराधिनोऽपराधे
व्या०
संदेह - डिमंडिमां, तव दंडोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुर्दमस्तु कारणिकानां प्रज्ञापराधान् महत्ययराजग्राह्यं द्रव्यं कचिद्दमकुदंमिममिति पाठः, तत्र दंमलभ्यं द्रव्यं दंमः, शेषमुक्तवत्. व्यधरिम विद्यमानं धरिम ऋणडव्यं यस्यां सा तथा तां. कचिद् अहरिममिति दृष्टं तत्र मां कापि वस्तुनः केनाप्यहरणात् क्वचिद् अधारिणि ' मित्यपि दृश्यते, तत्र व्यव द्यमानो वारणीयोऽधमरणो यस्यां सा तथा तां, गणिकावरैर्विलासिनी प्रधानैर्नाटकी यैर्नाटकप्रतिब पात्रैः कलिता या सा तथा तां. क्वचित् ' अगणियवरनामश्क लियमिति ' दृश्यते, तत्र ग णितैः प्रतिस्थानं भावादसंख्यातैर्वरैः श्रेष्टेर्नाटकी यैः कलितामिति व्याख्येयं अनेकता या चरानुचरि तां, प्रेक्षाकारविशेषासेवितां, तथा अनुद्धृता आनुरूप्येण वादनार्थमुत्दिप्ता, अनुष्धूता वा वादनामेव वादकैरत्यक्ता मृदंगा मर्दला यस्यां सा तथा तां. अम्खानानि मान्यदामानि पुष्पमाला य स्यां सा तथा तां प्रमुदितो हृष्टः प्रक्रीडितश्च क्रीडितुमारब्धः सह पुरजनेन जानपदो जनपदखोकोयस्यां सा तथा तां. 'पमुश्यपक्की लियाभिरामं ' इति क्वचित्पाठः, तत्र प्रमुदितैः प्रक्रीडितैश्व ज नैरनिरामं. वाचनांतरे |वजयवेजश्यंति ' दृश्यते, तत्र चातिशयेन विजयो विजय विजयः, स
For Private And Personal Use Only