________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंदेह- प्रयोजनं यत्र सा विजयवैजयिकी ता. — दसदिवसंति ' दशदिवसान् यावत्, स्थितौ कुलमर्यादायां, व्या०
पतितांतरता या पुत्रजन्मोत्सवसंबंधिनी वर्धापनादिका प्रक्रिया सा स्थितिपतिता तां. 'दसाहि याए' इत्यादि, दशाहिक यां दशदिवसप्रमाणायां 'सएयत्ति' शतिकान शतपरिमाणान् साह स्रिकान सहस्रपरिमाणान् शतसहस्रिकान् लदपमाणान् ‘जाएयत्ति' यागान् देवपूजाः, 'दाएयति' दायान पर्वदिवसादौ दानादि. 'भाण्यत्ति' नागान द्रव्यविन्नागान मानितद्रव्यांशान वा 'द लमाणेयत्ति' ददत् ' देवावेमाणेयत्ति' दापयन् 'लंने पडिबमाणेयत्ति' लानान प्रतीबन गृह्ण न पडिलवेमाणेयत्ति' प्रतिग्राहयन — विहरत्ति ' विहरत्यास्ते. 'अम्मापियरो' श्यादि, मातापितरौ प्रथमदिवसे स्थितिपतितं कुलक्रमांतर्जुतं पुत्रजन्मोचितमनुष्टानं कारयतःस्म. तृतीये दिवसे चंद्रसूर्यदर्शनिकामुत्सव विशेषं, यत्राद्यकव्ये शिशोर्दर्पणदर्शनं कार्यते, जागरयतः षष्टीजागरणं, क. चिद् ‘धम्मजागरियंति ' दृश्यते, तत्र धर्मेण कुलधर्मेण लोकधर्मेण वा षष्ट्यां रात्रिजागरणं धर्मजागरिका तां 'निवत्तिएत्ति' निर्वर्तिते कृते अशुचीनामशौचवतां जन्मकर्मणां प्रसवव्यापाराणां नालबेदननिखननादीनां यत्करणं तत्तथा, तत्र ‘बारमाहदिवसेत्ति' हादशाख्यदिवसे, अथवा द्वा
For Private And Personal Use Only