________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या०
मंदेह- जदने व्यवस्थितानां संझिनां मनोमात्रग्राहका ऋजुमतयः, इतरे तु संपूर्ण इति. मनःपर्यायझाने
दर्शनानावात् 'जाणमाणाणं' इत्येवोक्तं, न 'पासमाणाणंति' यच्च श्रीऋषभचरित्रे कचिउभयं
दृश्यते तत्र पश्यतामिव पश्यतां सादात्करणादिति व्याख्येयं.. ११६
गश्कलोणाणं' इत्यादि, गतिर्देवगतिरूपा कल्याणी येषां, एवं स्थितिर्देवायूरूपा कल्याणी नत्कृष्टा येषां, अथवा गतौ मनुष्यगतौ कल्याणं येषां ते, तथा स्थितौ देवनवेऽपि कल्याणं येषां वीतरागप्रायत्वात्. जं कामसुहं लोए । जं च दिवं महासुहं ।। वीयरायसुहस्सेयं । णंत नागपि ना. ग्घर ॥१॥ इति वचनात. अत एवागमिष्यद्भाणामागामिनि नवे सेस्यत्वात. अथवा गती प्राण. गमनेपि, स्थिती जीवितेऽपि कल्याणं येषां, तवनियमसुध्यिाणां । कल्लाणं जीवियंपि मरणंपि । जीवंति जत्ति गुणा । अङिाणंति सुगई नविंति मया ॥ १ ॥ इतिवचनादभयकुमारादीनामिव ते तथा तेषां उविहा अंतगममीत्ति' अंतकृतो नवांतकृतो निर्वाणयायिनस्तेषां मिः कालोतक
भूमिः. ' जुगंतकमभूमित्ति' इंह युगा इति कालमानविशेषास्तानि च क्रमवर्तीनि तत्मावाद्ये कर्मवर्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि, तैः प्रमितांतकृद् ऋभिर्या सा युगांतकृद् मिः.
For Private And Personal Use Only