________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह परियायंतकडभृमीयत्ति' पर्यायस्तिर्थकरस्य केवलित्वकालस्तमाश्रित्यांतकृद् मिर्या सा तथा | तत्र 'जावेत्यादि ' इह पंचमी द्वितीयार्थे दृष्टव्या, ततो यावत्तृतीयं, पुरुष एव युगं पुरषयुगं तृ.
तीयं, प्रशिष्यं जंबूस्वामिनं यावदित्यर्थः, युगांतकृमिरिजीनस्यानवत्. वीरजिनादारव्य तत्तीर्य तृ. ११७ | तीयं पुरुषं यावत्साधवः सिघाः, श्रीवीरः सुधर्मस्वामी जंबूस्वामीति. ततः परं सिधिगमनव्यवच्छेदोऽ
भूत इति हृदयं. 'चनवासपरियाएत्ति' चतुर्वर्षपर्याये केवलिपर्याये केवलिपर्यायापेदया नगवति जिने सति अंतमकाढुनवांतमकरोत्तत्तीर्थ साधुः, नाराकश्चिदपीति केवलोत्पत्तेश्चतुषु वर्षेषु सिछि गमनारंनः, तथा च वृक्षाः- वीरस्स सिधिगमणान तिन्नि पुरिसान जाव सिबत्ति, एस जुगंतक रजमी, तेणं परं नस्थि निवाणं, वीरजिणकेवलानं चनवरिसं न कोई सिर्वि संपत्तो केवलिजत्तो विजईपऊयंतकरचूमीसा ''छनमबपरियायं पानणित्ता' इति उमस्थपर्याय बनस्यत्वं प्राप्य पूर यित्वेत्यर्थः, 'देसूणाति ' पदाधिकषण्मासोनानि 'एगे अबीएत्ति' एकः कर्मसहायविरहात, अद्वितीय एकाकी, न पुनर्यथा ऋषनादयो दशसहस्रादिनिः साधुभिः सहिता मोदं जग्मुस्तथेति. 'पच्चुसत्ति' प्रत्यूषकाललदाणो यः समयोऽवसरस्तव 'संपलियंकनिसनेत्ति' संगतः पर्यकः प.
For Private And Personal Use Only