________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह दय ३ नोग ४ हिंसा ५ दोषदर्शनहेतुजन्मानो विषयोपरमरूपाः पंच, ताश्च पार १ सुपार १ पार !
पार ३ अनुत्तमांनः ४ उत्तमांनसंझा इति नव तुष्टयः, अष्टौ च सिध्यः, तवाध्यात्मिकाधिभौति| काधिदैविकलदणदुःखत्रय विघातात्मिकास्तिस्रः सिष्यो मुख्यास्ताश्च प्रमोदमुदितमोदमाननामन्नि
र्गीयंते, तदुपाय नृताश्च पंचगौण्यस्तवाध्यात्मिकविद्याध्ययनं १ शब्दतोऽर्थशानं २ न्यायेन तत्परीदणान्मननं ३ गुर्वादिसुहृत्प्राप्तिः । विवेकख्यातिशुद्लिदणं दानं ५ चेति, एताश्च गौणसिध्यस्तार १ सुतार ५ तारतार ३ रम्यक ४ सदामुदितसंझाः । अत्र च सिधिरूपादेया, विपर्ययाशक्तितुष्टयस्तु हेया इति, सर्वमीलने पंचाशद् बुधिसर्गनेदा दश च चूलिकार्थाः, अर्चित्वादय इति षष्टिः, पदार्थास्तथा च राजवार्तिकं-प्रधानास्तित्वमेकत्व-मर्थवत्त्वमथान्यता ।। पाराथ्ये च तथा नैक्यं । वियोगो योग एव च ॥ १॥ शेषवृत्तिरकर्तृत्वं । चूलिकार्था दश स्मृताः ॥ विपर्ययः पंचविधस्तथोक्ता नव तुष्टयः ।। २ ॥ करणानामसामर्थ्य-मष्टाविंशतिधा मतं ।। इति षष्टिः पदार्याना-मटन्निः सह सिधिनिः॥३॥ ति.
एतद्विशेषव्याख्यानं तत्वकौमुद्यादिभ्योऽवसेयं, श्ह पुनस्कृतत्वानोच्यते, इति प्रकृतमेव प्रस्तु
For Private And Personal Use Only