________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या.
देह- यजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यं. 'इतिहासपंचमाणंति' इतिहासपुराणमुच्यते, निर्घटुष
ष्टानां निर्घटुर्नामकोशः सांगोपांगानां, अंगानि शिदादीनि, नपांगानि तयुक्तप्रपंचनपराः प्रबंधाः, सरहस्यानामैदंपर्ययुक्तानामित्यर्थः, 'चनणं वेयाणंति ' व्यक्तं, सारकः अध्यापनहारेण प्रवर्तकः, मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मारणात् , पारगः पर्यंतगामी, कचि हारए धारएत्ति' दृश्यते, तत्र वारको शुष्पाउनिषेधकः, धारकोऽधीतान् धारयितुं दमः, “समंगवीति ' षडंगवित् शि. दादिविचारकः, झानार्थे तु पौनरुत्यं स्यात्, षष्टितंत्रविशारदः षष्टिरास्तंत्रिता अत्रेति षष्टितंत्रं का. पिलीयशास्त्रं, तत्र पंडितः, अर्थाश्च पष्टिरिच लेशतः-अविद्यासितारागद्वेषानिनिवेशास्त्विमे-१ मोह २ महामोह ३ तामिस्रां । धतामिस्र ५ संझाः, पंच विपर्ययचेदाः, पंचानां बुझींद्रियाणां, पं. चानां च कर्मेंद्रियाणां मनसश्च यथासंख्यं बाधिर्यकुंठतांध वजडत्वाजिघनामूकत्वकोण्यपंगुत्वक्तव्यो नरोधनदावर्तीन्मादा उत्येकादशेडियघाताः. नवविधस्तष्टिविपर्ययोऽष्टविधसिद्धिविपर्ययश्चेति, सप्तद शबुधिविधा श्त्यष्टाविंशतिविधाऽशक्तिः कारणवैकल्परूपा. तथा तुष्टयश्चतस्रः आध्यात्मिक्यः, प्रकृ. त्युपादानकलानाग्याख्याः, धनः सलिल नघः वृष्टिः शब्दवाच्याः, बाह्याः पुनरर्जन १ रक्षण २
For Private And Personal Use Only