________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह दास नन्मानप्राप्त शयुच्यते, प्रमाणं तु स्वांगुनाष्टोत्तरशतांगुलोच्यता, यदाह-'जलदोण | च्या०
मन्नारं । सुमुहाइं समूसिन जो न च ॥ माणुम्माणपमाणं । तिविहं खबु लकणं नेयं' ।। ॥१॥सुमुहाईति' सुमुखानि हादशांगुलप्रमाणानि, नवभिर्गुणितानि अष्टोत्तरशतमंगुलान नवति, शेषपुरुषलदणं एतत्; तीर्थकरास्तु विंशत्यंगुलशतमाना भवंति, तेषां हि मस्तके द्वादशां. गुलमुष्णीषं भवतीति; ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णान्यन्यूनानि सुजातानि सुनिष्पन्नानि स र्वाणि अंगानि शिरःप्रभृतीनि यस्मिंस्तत्तथाविधं सुंदरमंगं शरीरं यस्य स तथा तं, शशिवत् सौम्य याकारो यस्य स तथा तं, कांतं कमनीयमत एव प्रियं दृष्ट्टणां दर्शनरूपं यस्य स तथा तं, अत एव सुरूपं शोभनरूपमिति. 'सेवियाणं दारए' श्यादि, णं वाक्यालंकारायः, सोऽपित्र दारक उन्मुक्तबालभावः संजाताष्टवर्षः, विणाय परिणयमित्तत्ति ' विज्ञातं विज्ञानं परिणतमात्रं यस्य स तथा. कचि ‘विमयपरिणयमित्तत्ति' पाठस्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च, बुट्या दिपरिणामवानेव विझकपरिणतमात्रः, इह मात्रशब्दो बुट्यादिपरिणामस्याऽभिनवत्वख्यापनपरः यौवनमनुप्राप्तः, “रिनवेयजनवेयसामवेयश्रथवणवेयत्ति' श्द षष्टीबहुवचनलोपदर्शनात् ऋग्वेदः ।
For Private And Personal Use Only