________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- णात्, मघा महामेघा देवविशेषा वा वशे संत्यस्य स मघवान, पाका बलवंतोऽरयस्तान , पाको वा च्या०
दानवविशेषस्तं शास्ति यः स पाकशासनः, दक्षिणार्धलोकस्याधिपतिर्मरोदक्षिणतः सर्वस्यापि तदा
यत्तत्वात् , दाविंशतो विमानशतसहस्राणां विमानलदाणामधिपतिः, ऐरावणो गजरूपः सुरविशेषः १४
स वाहनं यस्य सः, सुराणामिंद्रः श्राहाददायकः सुरेंडः, अथवा शोभना रा दीप्तिर्येषां ते सुरा दी. प्तिशालिनस्तेविंडः श्रेष्टः, अरजांसि निर्मलानि यानि अंबरवस्त्राणि स्वबतया अाकाशकल्पवसना. नि तानि धरति सोऽरजांबरवस्त्रधरः, बालगितौ यथास्थानं विनिवेशितो मालामुकुटो येन स तथा अथवालगितमालं मुकुटं यस्य सः, नवाभ्यामिव प्रयग्रा त्या मव हेग्नः सत्कान्यां चारुभ्यां मनोहरा. न्यां चित्राज्यामाश्चर्यकृद्न्यां चंचलान्यां इतस्ततश्चलनपरान्यां कुंडलाभ्यां विलिख्यमानी गंमौ क. पोलौ यस्य स तथा, ' महाढिए ' महती ऋधिः समस्तबत्रादिराजचिन्हरूपा यस्य सः, ‘महज्जुई. ए' महती गुतिरानरणादिसंबंधिनी द्युतिर्वा नचितेष्टवस्तुघटनालदाणा यस्य स महागृतिर्महायुतिर्वा, महाबलो महायशा महानुनावो महासौख्य इति व्यक्तं, नासुरा दीप्तिमती बोंदित्ति वपुर्यस्य सः, प्रलंबा वनमाला नृषणविशेषः पादांतलंबिनी पंचवर्णपुष्पमाला वा यस्य सः, 'सेणंति'
For Private And Personal Use Only