________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह | स इंद्रः, पामिति वाक्यालंकारे, तत्र देवलोके विमानावासा विमाना एव, ‘सयसाहस्सीणंति' |
आपत्वात्स्त्रीत्वे लदाणां, समानया इंद्रतुद्यया अट्या चरंतीति सामानिका इंऽसमानायुष्कादिना. वाः, त्रयस्त्रिंशता लायस्त्रिंशानां महत्तरकल्पानां पूज्यस्थानीयास्त्रायस्त्रिंशा मंत्रिकटपा वा, चत्वारो लोकपालाः सोमयमवरुणकुबेरा दिक्पालने नियुक्ताः, अग्रमहीष्यः प्रधानपल्यः पद्माशिवाशची. प्रमुखाः ।।
तथा चार्ष-पनमाशिवासईअंजू । अमला अंबरा नामिया रोहिणीति,' तिस्रः परिषदो बाह्यमन्यंतरा जघन्यमध्यमोत्कृष्टपरिवारविशेषताः, सप्तानीकानि हत्यश्वपदातिस्थपननर्तकगाथकजनरूपाणि सैन्यानि, सप्तानीकाधिपतयो हस्यनीकादिसैन्य स्वामिनः, चनत्रश्चतुरशी यश्चतुर्दिशंनावात् , यात्मरदा देवसहस्राणि, अंगरदकदेवानां षट्त्रिंशत्सहस्राधिकं लदत्रयमित्यर्थः, आहेवचं ति' श्राधिपतिकर्म रक्षेत्यर्थः, सा च रदा सामान्येनाप्यारदकेण च क्रियते, तत पाह-पोरेवच्चं ' पुरस्य पतिः पुरपतिः, तस्य कर्म पौरपत्यं, पौरवर्त्य वा, सर्वेषामग्रेसरत्वं इति भावः, तच्चाग्रे. सरत्वं नायकत्वं अंतरेणापि मवेत् , स्वनायकनियुक्ततथाविधगृहचिंतकमान्यपुरुषस्येव, ततो नायक
For Private And Personal Use Only