________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
१६
संदेह - त्वप्रतिपत्त्यर्थमाह-' सामित्तं ' नायकत्वमित्यर्थः, तदपि च नायकत्वं कदाचित्पोषकत्वमंतरेणापि नवेत्, यथा दरिणयूथाधिपतेर्हरिणस्य, तत ग्रह - नर्तृत्वं पोषकत्वं, उभृञ् धारणपोषणयोरितिवचनात्, यत एव महत्तरकत्वं गुरुतरत्वं तदपि च महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि जवति, यथा कस्यचिणिजः स्वदासदासीवर्गप्रति तत घ्याह- यालाईसरसे लावच्चं ' याज्ञया ईश्वर आज्ञेश्वरः, सेनायाः पतिः सेनापतिः, तस्य कर्म याज्ञेश्वरसेनापत्यं, स्वसैन्यंप्रत्यद्भुतमाज्ञाप्राधान्यमिति नाव:, ' कारेमाणेत्ति यन्यैर्नियुक्तः कारयन्, ' पानेमाणेत्ति' स्वयमेव पालयन्, 'मद याहमेत्यादि ' महता वेणेतियोगः, ' आयत्ति ' व्याख्यातमवि, हतं वाऽव्यवचिन्नं यन्नायं. नाटकं तत्र यतं गेयं यानि च वादितानि तंत्रीतलतालबुटिनानि, तत्र तंत्री वीणा, तलनालाश्च दस्तास्फोटखाः, तला वा हस्तास्ताला : कंसिकाः, ' तुडियत्ति ' शेषसूर्याणि यश्च घनमृदं गोमेघध्वनिर्दलो यच पटुपटहवादितमिति कर्मचारयगर्भो दंह, ततश्च तेषां यो वस्तेन कचित पुनः
"
C
मह्यादयनद्रुगीयवाश्य आहयसंखमंखियखरमुहियपोयापिरिपिरियाप एव पडहनं नाहोरंजाने
For Private And Personal Use Only