________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह | यति, · तहमेयंति, ' तथैतद्यथा भवंतः प्रतिपादयंति, अनेनान्वयतः तहचनसत्यतोक्ता, ‘अविमा तहमेयंति' अनेन व्यतिरेकानावतः, 'असंदिछमेयं ' इत्यनेन संदेहाभावतः शंकाया अविष| य इत्यर्थः. अत एव ‘बियमेयंति' इष्टं ईप्सितं वास्माकमेतत्, 'पडिबियमेयंति' प्रतीष्टं प्रतीप्सितं वा युष्मन्मुखात्पतदागृहीतम न्युपगतमित्यर्थः, 'बियपमिबियमेयंति' श्ष्टप्रतीष्टमीप्सितप्रतीप्सितं वा, धर्मध्ययोगात. अत्यंतादरख्यापनाय चैवं निर्देशः.
'सच्चेणं एस अत्ति ' सदज्यो हितः सत्यः, प्राणिहितोऽयमर्थ इति. इतिकटटुत्ति ' ति भणित्वा 'सहिंत'साई. मानष्यकान मनुष्योचितान 'भोगनोगाहिंति' नौगाही भोगा नोगभोगास्तान, प्राकृतत्वान्नपुंसकत्वं. ' तेणं कालेणमित्यादि ' शक्रस्यासनविशेषस्योधिष्टाता श. क्रः, देवानां मध्ये इंदनात् परमैश्चर्ययुक्तत्वाद्देवेंद्रः, देवेषु राजा कांत्यादिनिर्गुणैरधिकं सिजमान: त्वात् , वज्रं कुलिशं पाणावस्येति वज्रपाणिः, असुरादिपुराणां दारणात्पुरंदरः, शतं ऋतूनां कार्तिक श्रेष्टिभवापेदया निग्रहविशेषाणां श्रमणोपासकपंचमप्रतिमारूपाणां वा यस्यामौ शतक्रतुः सहस्रादः, इंद्रस्य किल पंचमंनिशतानि, तदीयानां चारणामिऽप्रयोजनव्यापृततयेऽसंबंधित्वेन विदा
For Private And Personal Use Only