________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह नमोत्थुणमित्यादि ' नमोऽस्तु सर्वत्र संबध्यते, णमिति वाक्यालंकारे 'अरहताणं' सर्वत्र च्या प्राकृतत्वे चतुर्थ्याः षष्टी, ततो देवादिन्योतिशयपूजावंदनाद्यन्यो नमः, बहुवचनमहतोबेदादह
बहुत्वख्यापनार्थ, नमस्कर्तुः फलातिशयज्ञापनार्थ च, तथा कर्मारिहननादरिहंताणं, कर्मवीजाऽमा वे नवेऽप्ररोहादरिहंताणं, इति पाउनयं, भगवद्न्यः , यतः-जगोऽर्कझानमाहात्म्य-यशोवैराग्यमु क्तिषु ।। रूपवीर्यप्रयत्नेबा-श्रीधर्मेश्वर्ययोनिषु ॥१॥ श्यर्कयोनिवर्ज बादशार्थनायुक्तेभ्यः, श्रादिकरेन्यः, श्रुतधर्मापेदया नित्यत्वेऽपि शब्दापेदया स्वस्वतीर्थवादी करणात्, तीर्थकरेभ्यः, तीर्य संघः आद्यगणधरो वा तत्स्थापनात, स्वयं संबुभ्यः स्वयमेव परोप देशं विना सम्यक् तत्वावबोधा. त्, कुत एतदित्याह-यतः पुरुषोत्तमेभ्यः नगवंतो हि संसारमप्यावसंतः सदा परार्यव्यसनिन न पसर्जनीनूतस्वार्था चितक्रियावंतोऽदोनभावाः कृतझा देवगुरुवहुमानिनो गन्नीराशया इति नवंति, पुरुषाणामुत्तमास्तेभ्यः, उत्तमत्वमेवोपमात्रयेणाह-पुरुषसिंहेन्यः, कर्मशत्रुषु क्रूरत्वात् परीषहेषु सावझत्वाऽपसर्गेभ्यो निर्नयत्वाच पुरुषाः सिंहा श्व पुरुषसिंहास्तेन्यः, पुरुषवरपुंडरीकेभ्यः, कर्मपंके जाता दिव्यभोगजलैम्तिा नगवंत नभयं त्यक्त्वा जगसीनिवासास्तिर्यमरामरसेव्याश्च पुंडरीक
For Private And Personal Use Only