________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहः वदर्तते इति, पुंडरीकाणि धवलकमलानि, वराणि च तानि पुंडरीकाणि च वरपुंडरीकाणि, पुरुषेषु या वरपुंडरीकाणीव पुरुषवरपुंमरीकाणि तेन्यः, धवलता चामीषां सर्वाऽशुभमलीमसरहितत्वात्, एवं पु| रुपवरगंधहस्तिभ्यः, ईतिमारिर्निदपरचक्रादिकृगजानां भगवहिहारपवनगंधादेव भंगात् , न चामी पुरुषाणामेवोत्तमाः किंतु सकललोकस्यापीत्यत आह-लोकोत्तमेभ्यः लोकस्य भव्यसंघातस्योतमाश्वतुस्त्रिंशदतिशयोपेततयेति तेन्यः लोकोत्तमत्वमेवाह-लोकनाथेन्यः लोकस्य नव्यलोकस्य नाथा योगक्षेमकारित्वात, तत्रा प्राप्तस्य सम्यग्दर्शनादेर्लभनालब्धस्य तस्यैव तत्तपत्र्वानावापाद. पालनाच लोकनाथास्तेन्यः, लोकनाथत्वं च तात्विकं लोकहितत्वे सति संभवतीत्याह-लोकहिनतेन्यः लोकस्यैकेंद्रियादिप्राणिगणस्य पंचास्तिकायात्मकस्य वायंतिकतऽदाप्रकर्षप्ररूपणेन हितो. पदेशात् सम्यक्प्ररूपणतो वा हिता अनुकूलवृत्तयो लोकहितास्तेन्यः. . यदेतन्नाथत्वं हितत्वं च तद्भव्यानां यथावस्थितवस्तुस्तोमप्रदीपनेन नान्यथे याह-लोकप्रदी. पेन्यः, लोकस्य देशनायोग्यविशिष्टतिर्यमरामररूपस्य प्रदीपा श्व प्रदीपाः, देशनांशुभिर्मिथ्यात्वति| मिरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वात्. श्दं विशेषणं दृष्ट्टलोकमाश्रियोक्तं, अथ दृश्यलोक
For Private And Personal Use Only