________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- मासे व्यतिक्रांते भगवान् ‘पड़ोसवेत्ति ' पर्युषणामकार्षीत्. ' से केणेत्यादि ' प्रश्नवाक्यं 'ज- | व्या०
नणं' इत्यादि निर्वचनवाक्यं, अगारिणां गृहस्थानां अगाराणि गृहाणि, 'कमिया' कटयुक्ता". निजकंपियाई' धवलितानि ‘छनाई' तृणादिन्निः ‘लित्ताई' गणाद्यैः, क्वचित् 'गुत्ताई १३४ | ति ' पाठः, तत गुप्तानि वृत्तिकरणहारपिधानादिभिः 'हा' विषमभूमिन्नंजनात् 'मघाई' श्लदणीकृतानि, कचित् 'संमघाति ' पाठः, तत्र समंतान मृष्टानि मसृणीकृतानि संमृष्टानि. .
संपधूमियाई' सौगंध्यापादनार्थ धूपनैर्वासितानि 'खातोदगाई' कृतप्रणालिरूपजलमार्गाणि, 'खायनिघमणाति' खालं गृहात् सलीलं येन निर्गबति. 'अप्पणो अघाए' श्रात्मार्थ स्वार्थ गृहस्थैः कृतानि परिकर्मितानि, करोतेः कामं करोतीयादाविति परिकर्मार्थत्वात् परिभुक्तानि तैः, स्वयं परिभुज्यमानत्वात्, यत एव परिणामितानि अचित्तीकृतानि नवंति. ततः सविंशतिरात्रे मासे गते अमी अधिकरणदोषा न नवंति, पुनः प्रथममेव साधवः स्थिताः स्म इति ब्रूयुस्तदा ते प्रबजितानामवस्थानेन सुभिदं संभाव्य गृहिणस्तप्तायोगोलकल्पा दंतालक्षेत्रकर्षणगृहबादनादीनि | कुर्युः. तथा चाधिकरणदोषाः, अतस्तत्परिहाराय पंचाशतादिनैः स्थिताः स्म इति वाच्यं, चूर्णिकारस्तु |
For Private And Personal Use Only