________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह विकल्पः ४६ देशभाषाविज्ञानं ४ पुष्पशकटिका यंत्रमातृका Uए धारणमातृका १० संपाद्यं व्या०
५१ मानसी ५५ काव्यक्रिया ५३ अन्निधानकोशः ५४ बंदोझानं ५५ क्रियाकल्पः ५६ बलत्रिकयोगाः ५७ वस्त्रगोपनानि १७ गतविशेषाः १० आकर्षकीमा ६० बालक्रीमनकानि ६१ हस्त्यश्वशिदादिवैनयिकविज्ञानं ६५ शस्त्रविद्यादिवैजयिकविद्याज्ञानं ६३ मृगयादिवैयामिकविद्याझानं ६४.
अथ चासां प्रयोगिकाश्चतुःषष्टिमहिलागुणास्ते चे-यालिंगनचुंबननखबेद्यदशनबेद्यसंवेशनसी| स्कृतपुरुषायितौपरिष्टकानामष्टाष्टविकल्पभेदादष्टवेष्टकाश्चतुःषष्टिः, तत्र स्पृष्टकं विदकमुपृष्टकं पीडितकं
लतावेष्टितकं वृदाधिरूढकं तिलतंमुलकं दीरजलकमित्यालिंगन विकल्पाः. निमित्तकं स्फुरितकं घ. टितकं समग्रहणं तिर्यग्रहणं भ्रांतं अवपीडितं नष्टपीडितकमिति चुंबनविकल्पाः. नफुलकं विजूं. भितं इंद्राणीपार्श्वसंपुटं नत्तानसंपुटं पीमितकं चेष्टितकं वाडवकमिति नझुमकं विजूंनितकं पीडित कमर्धपीडितकं वेणुदास्तिकं शूलांचितकं कार्कटकं पद्मासनकमिति संवेशनविकल्पाः. हिंकारस्तनित रुदितकूजितसूत्कृतपूत्कृतदूत्कृतानीति सप्ताव्यक्तादाराणि अंबाविमर्थमोदणार्थप्रयोगश्चाष्टममिति. | पारापतादिविरुतनेदादाशीकृतविकल्पाः.
For Private And Personal Use Only