________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- विविधपुजलानादत्ते शति दर्शयन्नाद- तं जहा' रयणाणमित्यादि, रत्नानां कर्केतनादीनां, श्व या च यद्यपि रत्नादिपुझला औदारिकाः, वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्या नवंति, तथापीह ते.
षां रत्नादिपुगलानामिव सारताप्रतिपादनाय रत्नानामित्याद्युक्तं, तच्च रत्नानामिवेत्यादि व्याख्येयं, ३१ धन्ये वाहुरौदारिका अपि ते गृहीताः संतो वैक्रियतया परिणमंति, तेन च दंडेन रत्नादीनां यथा
बादरानसारान दंडनिसर्गगृहीतान सामस्त्येनादत्ते श्यर्थः, 'दोच्चं पित्ति' द्वितीयमपि वारं समुद्घातं करोति, चिकीर्षति रूपनिर्माणार्थ उत्तरवैक्रियरूपं नवधारणीयवैक्रियरूपादन्ययेन देवा मानु पं लोकमायांति, 'ताए नक्किचाए ' श्त्यादि, तया देवजन प्रसिध्या तत्रोत्कृष्टया प्रशस्तविहायोगतिनामकर्मणा यः स्वगत्यत्कर्षस्तवती तया त्वरितया मानसौत्सुक्यात, चपलया कायतः, चंडया सं नाखत , जयिन्या शेषकर्मजेतृत्वात्, नधुतया शेषशरीरावयवकंपनात्, शीघया वेगवत्वात, अ. न्येत्वाहुः
नत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया, शीघसंचरणात्वरितया, त्वरा संजाताऽस्यामिति त्वरिता तया, शीवतरमेव तया प्रदेशांतराक्रमणमिति, चपलेव विद्युदिव चपला तया, क्रोधा
For Private And Personal Use Only