________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- गोत्ताए ' इत्यादि, ‘नायाणं खत्तियाणंति ' ज्ञाता श्वाकुवंशविशेषाः, तिसलाए खत्तियाणीए
गप्नेत्ति' गर्नः पुत्रिकालदणः ' साहरावित्ताए ' संक्रमयितुं हरिणैगमेसिंति ' हरेरिंऽस्य नैगमेषी श्रादेशप्रतीबक इति व्युत्पत्त्याऽन्वर्थनामानं हरिणैगमेषि नाम पदात्यनीकाधिपतिं देवं सद्दावे इत्ति, याकारयति, हरेरितस्य संबंधी नैगमेषिनामा देव इति केचित्, एवंखब्बिति वाक्योपक्रमे, 'ममेयमाणत्तियति' ममेमामाझप्तिं याज्ञां दिप्रमेव प्रत्यर्पय, मदाझ चरितार्थीकृत्यागल्य निवेदयेत्यर्थः.
'थाणा इत्यादि ' आझाया थादेशस्य वचनं विनयेन प्रतिश्रुणोति, कर्तुम न्युपगबति, थ. थवा बाइयेति तदाझा प्रमाणीकृत्य विनयेनांजस्तिकरणादिना वचनर्मिजादेशमिति, 'नत्तरपुरनिमंति' ईशानकोणं अवक्कमत्ति' अपक्रामति ब्रजति वेनविय समुग्घाएणंति' नत्तरवै. क्रियकरणाय प्रयत्नविशेषेण — सामोहणत्ति' समुउंति प्रदेशान निदिपति, 'समोहण' इति पाठे समुद्घन्यते समुद्घातवान नवति, तत्स्वरूपमेवाह-संखिजाति, ' दंड श्व दंड कोध आयतः शरीखाहव्यो जीवप्रदेशकर्मपुजलसमूहस्तं विसृजति, निष्कासयति, वितनोति. तत्र च
For Private And Personal Use Only