________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह वस्थापितास्तत्कुलेषु, श्दवाकव श्राद्यवंश्याः दत्रियास्तेनैव शेषप्रकृतितया स्थापिता राजकुलीनास्ते. ब्या०
षां कुलेषु, हरिवंशकुलेषु हरिवर्षक्षेत्रानीतयुगलसमुद्भवपुरुषसंततिषु, अन्यतरेष्विति झातनटमल्लकिलेबकिकौरव्यादिकुलेषु, तत्र ज्ञाताः श्रीऋषनस्वजनवंशजाः श्क्ष्वाकुवंश्या एव, नागा वा नागवंश जाः, भटाः शौर्यवंतो योघाः, मल्लकिनो लेकिनश्च राजविशेषास्तेन्यो विशिष्टतराः कौरव्याः कुरुवंशजाः, विसुराजाश्कुलवंसेसु जातिर्मातृकः पदः, कुलं पितृसमुळे, विशुझे जातिकुले येषु तथाविधा ये वंशाः पुरुषान्वयास्तेषु, अबिपुणेत्यादि ' अस्ति पुनरयमपि नावो भवितव्यताख्यः पदार्थो जातु समुत्पद्यते, 'नामगोत्तस्सवेत्ति' नामकर्मणो गोत्रकर्मणो वा, अथवा नाम्ना संझया गोत्रं नीचैर्गोत्राख्यं तस्य 'अकीणस्सत्ति' स्थितेरदयात् 'अवेयस्सत्ति' यवेदितस्य तऽसस्या ऽननुभूतत्वात् 'अणिपिस्सत्ति' अनिर्जीर्णस्य तत्प्रदेशानां जीवप्रदेशेन्योऽपरिशाटनात, 'जोपीजम्मणत्ति' योन्या जन्मार्थ निष्क्रमणेन, ‘जीयमेयंति' जीतमाचरितं कल्प श्त्येकार्थाः, 'तीयपच्चुप्पन्नत्ति' अतीतवर्तमानानागतान्यां, 'तीयत्ति' वातीतादौ श्यनेन अकारलोपे ती. तमिति सिद्धं, 'कोडालसगोत्तस्सत्ति' कोडालैः समानं गोत्रं यस्येति समासः, एवं ' जालंधरस्स
For Private And Personal Use Only