________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहः मिव जातरूपो जातं संपनं रूपं स्वरूपं रागादिकुद्रव्यविरहाद्यस्य स तथा, अपगतदोषलदाणकुद्रव्य
त्वेनोत्पन्नस्वस्वभाव इत्यर्थः, वसुंधरेव पृथ्वीवत्सर्वाननुकुलेतरान् शीतोष्णादीन् विषहते यः स तथा, | सुहुतहुताशन श्व तेजसा ज्वलन्, सुष्टु हुतं दिप्तं घृतादि यत्रासौ सुहुतो घृतादितर्पितः, स चा. १८४
सौ हुताशनश्च वह्निश्व, तहत्तेजसा ज्ञानरूपेण तपस्तेजसा वा ज्वलन दीप्यमानः. अत्र च '३. मेसि पयाणिंदाणिं संगहणिगाहान ' इति वाक्यपूर्विके । गाथे क्वचिदाद” दृश्येते____ कंसे संखे जीवेग-गणेवान य सायरसलिले य । पुख्खरपत्ते कुम्मे । विहगे खग्गे य नारुंडे ॥ १ ॥ कुंजरवसने सीहे । नगरायाचेव सागरमशोए ॥ चंदे सूरे कणगे। वसुंधरा चेव सुहु. यहूयवहे ॥२॥ नविणं' इत्यादि, नास्त्ययं पदो यत तस्य भगवतः कुत्रचिदपि प्रतिबंधो न वति. क्षेत्रं धान्यजन्ममिः, खलं धान्यमेलनादिस्थंडिलं, नन्न आकाश, समयः सर्वनिकृष्टः कालः, नत्पलपत्रशतव्यतिमेदजरपट्टशाटिकापाटनादिदृष्टांतसाध्यः, तत्र श्रावलिकायामसंख्यातसमयरूपायां 'याणापााए' च्वासनिःश्वासकाले, स्तोके सप्तनवासमाने, दाणे बहुतरोन्वासरूपे, लवे सप्तस्तोकमाने, मुहूर्ते लवसप्तसप्ततिमाने, अहोरात्रे त्रिंशन्मुहूर्तमाने, पदादयः प्राग्व्याख्याताः, दी।
For Private And Personal Use Only