________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह ऽस्त्येष्विति जयिकेषु जयदायिषु सर्वशकुनेषु काकोलपोतक्यादिषु. तथा प्रदक्षिणश्वासावनुकूलश्च | प्रदक्षिणानुकूलस्तस्मिन, जगवतः प्रदक्षिणवाहित्वादनुकूले मिसर्पिणि मृत्त्वात् . चंडवातो हाच्चैः सर्पति, अतो भूमिसर्पिणीत्युक्तं.
ताशि मारुते प्रवाते वातुमाराब्धे, निष्पन्नसर्वशस्या मेदिनी यत्र तादृशे काले तौ, प्रमुदिताः सुभिदासौस्थ्यादिना, प्रक्रीमिताश्व वसंतोत्सवादिना कीमितुमारब्धाः, ततो विशेषणकर्मधारये प्रमुदितप्रक्रीडितेषु जनपदेषु लोकेषु सत्सु, बहुत्र नचहाणेयादि' न दृश्यते. अरोगानाबाधा | माता अरोगमनावाधं दारकं प्रजाता सुषुवे. जनिः सोपसर्गत्वात् सकर्मकः.
जं रयणि ' यस्यां रात्रौ नवयंतेहिं नवयमाणेहिं वा' अवपतद्भिवतद्भिः, “नप्पयंते. हिं नप्पयमाणेहिं वा ' नत्पतद्भिवं गतिः 'नप्पिंजलमाणन्यत्ति' नपिंजलो भृशमाकुलः स श्वावतरतीत्याचारे विपि शतरि च शत्रानश इति प्राकृतलदणेन माणादेशे नपिंजलमाणेति सिहं, तद्भूता, जूतशब्दस्योपमार्थत्वात् नपिंजलंतीव नपिंजलायमानेव, 'कहकहत्ति' अन्य क्तवर्णो नादस्तद् जूता हर्षाट्टहासादिना कहकहारवमयीव हुबा अभवत् सा रजनी. कचित् 'नप्पिं.
For Private And Personal Use Only