________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्सेत्यादि' श्रमणस्य महातपसो नगवतः समग्रैश्वर्यादियुक्तस्य महावीरस्य दिव्याद्युपसर्गऽप्यविचः | लितसत्वतया महांतमपि पर्वत मेरुमीरयतिस्मेति वा देवैर्महावीरेति प्रतिष्टितनाम्नः, आदिकरस्य प्र. थमतया श्रुतधर्मकरणशीलस्य चरमतीर्थकरस्य पूर्वतीर्थकरनिर्दिष्टस्य, यावत्करणात 'सयंसंबुधस्से. त्यादि ' ' सिधिगश्नामधेयं गणं' इत्येतदंतं दृश्यं. 'संपाविनकामस्सेति' यद्यपि नगवतः सिहिंगतौ कामो नास्ति, ‘मोक्षे नवे च सर्वत्र । निःस्पृहो मुनिसत्तमः ॥' इति वचनात् , तयापि तदनुरूपचेष्टनात् संप्राप्तुकाम व संप्राप्तुकामस्तत्र संप्राप्त श्यर्थः तस्य.
'तगयंति ' ब्राह्मणकुंमग्रामे देवानंदाकुदो स्थितं 'हाएत्ति ' अवसौधर्म कल्पे स्थितो. ऽहं नगवंतं वंदे, कस्मादेवमित्यत आह-पासेश्मेत्ति' पश्यति मां नगवान तवान श्हगतं झानेनेति शेषः, “ति कन्टु' इति कृत्वा ति हेतोः 'वंदेशत्ति' पूर्वोक्तस्तुत्या स्तौति, नमः स्यति शिरोनमनेन प्रणमति, “पासेनत्ति पाठे' पश्यतु मां भगवतांस्तत्रगत श्हगतं, ‘ति क टु' इति भणित्वेति योज्यं, 'पुरबाभिमुहे ' पूर्वाभिमुखः सन्निषम जपविष्टः. 'अयमेयारूवे । यादि' अयमेतपः संकल्पः समुदपद्यत, कयं नृत श्याह-मनोगतः मनसि गतो व्यवस्थितो |
For Private And Personal Use Only