________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
देह च सर्वायुरस्मिंश्र मुक्ते तस्य केवलोत्पत्तिरिति. ' नवमल्लाई' इत्यादि, काशीदेशस्य राजानो मल्लकिजातीया नव, कोशल देशस्य राजानो लेख किजातीया नव, ते कार्यवशाणमेकं कुर्वेतीति, ग राजानोऽष्टादश ये चेटक महाराजस्य जगवन्मातुलस्य सामंताः श्रूयंते, ते तस्याममावास्यायां पारं १९३ पर्यंतं भवस्य भोगयति पश्यति यः स पाराभोगः संसारसागरपारप्रापणप्रवणस्तं तथाविधोपवासं पारंपर्यतं यावदानोगो विस्तारो यस्य स पारानोगः, अष्टप्राहरिकः प्रजातकालं यावत् संपूर्ण इयर्थः तथाविधं पौषधोपवासं पौषधयुक्तोपवासं 'पछविसुत्ति' प्रस्थापितवंतः कृतवंतः कचिच्च 'वाराभोए ' इति पठंति, तत्र च द्वारमाभोग्यतेऽवलोक्यते यैस्ते द्वाराभोगाः प्रदीपास्तान् कृतवंतः या दारत्यागपौषधरूपमुपवासं वाकार्षुरिति च व्याचकते. एतदर्थानुपात्येव चोत्तरसूत्रं 'गए से' इयादि, गतः स भावोद्योतो' नाणं नावुकोन ' इति वचनात् ज्ञानज्ञानिनोः कथंचिदनेदात्, स वरूप ज्ञानमयो नगवान गतो निर्वाणं, यतः सांप्रतं व्योद्योतं प्रदीपलक्षणं करिष्याम इति तस्तैदपाः प्रवर्तितास्ततः प्रभृति दीपोत्सवः संवृत्तः कार्तिक शुक्लप्रतिपदि च श्री गौतमस्य केवलमहिमा देवैश्चक्रे, अतस्तत्रापि जनप्रमोदः. नंदिवर्धननरेंद्रश्च भगवतोऽस्तं श्रुत्वा शोकार्त्तः सन्
For Private And Personal Use Only