________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
मंदेह | सुदर्शनया भगिन्या सादरं संबोध्य स्ववेश्मनि द्वितीयायां भोजितः, ततो भ्रातृद्वितीयापर्वि पुराविदः 'खुद्दार' इत्यादि, कुडात्मा क्रूरखनावो भस्मराशिस्त्रिंशत्तमो ग्रहो दिवर्षसहस्रस्थितिरेकराशौ एतावतं कालमवस्थानात, उदितनदितः स्फीतः स्फीतः पूजान्युच्चानाहारदानादिनिः, सत्का११४ रो वस्त्रादिनिः, यत एवेंद्रेण विज्ञप्तः स्वामी यत् दणमवस्थाय जन्मतो संक्रमतो नस्मकस्य मुखं विफलयतु प्रभुर्येन त्वयि मोदीं गतेऽप्रजविष्णुरसौ महाग्रहः पश्चाद्रवदीयतीर्थस्य बाधायै न कल्पते. ततः प्रभुणोक्तं नख त्रुटितमायुः संघातुं जिनेंद्रैरपि पार्यते, यतोऽवश्यं नाविनी तीर्थबाधा, क किनि च कुनृपे मशीतिवर्षायुषि संघोपप्लवपुषि जवता निगृहीते वर्षसहस्रदये पूर्णे मन्मनharstra व्यतित्रां कल्कि पुत्र धर्मदत्तराज्यादारभ्य नविता श्रमण संघस्य पूजासत्कार इति.
'कुंथु ' इत्यादि, कुर्नू मिस्तस्यां तिष्टतीति कुंथुः प्राणिजातिर्नोर्तुं शक्यत इयनुहरी सूक्ष्मं देहं धरतीत्यनुरीति चूर्णिः स्थिता इत्यस्य व्याख्यानं अचलमानेति चक्रुःस्पर्श दृष्टिपथं हृवं शीघ्रं भक्तानि प्रत्याख्यातानि अनशनं कृतमित्यर्थः किमाहुर्मदंता गुरवः किं कारणमनुछर्या उत्पत्तौ भक्तप्रत्याख्याने वा ब्रुवते पूज्यपादाः, इति शिष्येण पृष्टे गुरुराह - यद्यप्रभृति रारा
For Private And Personal Use Only