________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
देह तत्र वस्तुपरिकर्मितगंमोपधान इत्यर्थः. गंगापुलिनवाबुकाया योऽवदालोऽवदलनं पादादिन्यासे धो.
गमनमित्यर्थः, तेन ‘सालिसत्ति' सदृशकेऽतिनम्रत्वात् , दृश्यते च हंसतूब्यादिष्वयं न्यायः, ‘वियत्ति ' परिकर्मितं यत् दौममतसीमयं दुकूलं वस्त्रं. तस्य युगलापेढ्या यः पट्टः एकशाटकः स | प्रतिबद बाादनं यस्य तत्तथा, तत्र कचित् 'पडिबन्नेति' पाठस्तत्र तेन पट्टेन प्रतिबन्ने आबा. दिते, तथा सुष्टु विरचितं शुचि वा विरचितं रजस्त्राणमागदनविशेष नपरिभागावस्थायां यस्मिंस्ततथा तत्र, तथा रक्तांशुकसंवृत्ते मशकगृहानिधानवस्त्रावृत्ते सुरम्येऽतिरमणीये, तथा वाजनिकं चर्ममयो वस्त्रविशेषः, स च खन्नावादतिकोमलो नवति, रूतं कर्पासपक्म, बूरो वनस्पतिविशेषः, नवनीतं प्रदणं, एनिस्तुव्यः स्पर्शी यस्य तत्तथा तत्र सुगंधान्यां वरकुसुमचूर्णाभ्यां सत्पुष्पजातिवास योगान्यां यः शयनस्य शय्याया नपचारः पूजा, तेन कलिते, पुवस्तावस्तकालसमयंसि' मध्य राने, शेषं प्राग्वत्.
अथ स्वप्नव्याख्या-तएणं सा' इत्यादि, ततः सा त्रिशला दत्रियाणी तत्प्रथमतया नं स्वप्ने पश्यति, अत्र च प्रथममभिदर्शनं सामान्यवृत्तिमाश्रित्योक्तं, अन्यथा प्रथमजिनजननी वृषन्न
For Private And Personal Use Only