________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह मिव श्रीवीरमाता प्रथमं सिंहमादीदिति वृधाः, चतुर्दतं चतुर्दतमुशलं, क्वचित् ‘तन चनदंत' |
तिपाठस्तत्र ततश्चेति योज्यमाने 'तएणं' ति पौनरुक्त्यं स्यात्, तस्मात्ततौजसो महाबलाश्व"| त्वारो दंता यस्य स ततौजश्चतुर्दतस्तमिति व्याख्येयं, 'नसियंति' नन्तिं, निर्विनक्तिकपाठे तु २७ । 'गलियं ' इत्यादिविशेषणेन सह कर्मधारयः, ' गलियत्ति ' निर्जलः, हारनिकरः पुंजीकृतहारः,
दकरजांसि शीकराः, रजतमहाशलो वैताब्यः तहत्पांमुरतरं पांझरांगं वा, समागता मधुकरा यत्र त. थाविधं यत्सुगंधं दानं मदस्तेन वासितं सुरनितं कपोलमूलं यस्य स तथा, तं, क्वचिच्च ‘महुयरत्ति' पदं न दृश्यते, तत्र समागतं सततं वहमानं यदानमिति व्याख्येयं, देवराजकुंजरमैरावणं वरप्रमा णं पालकाप्योक्तोत्कृष्टमानदेहं, 'सबलकणकयंबियंति' सर्वलदाणकदवं जातमस्य स सर्वलदाणकदंबितस्तं, वरश्चासावुरुर्विशालश्च वरोरुस्तं ॥१॥
ततः पुनर्वृषनं पश्यति, कीदृशं धवलकमलपत्रप्राकारादतिरेकाधिका रूपप्रना यस्य तं, प्रनासमुदयोपहारैः प्रभासमुदयो दीप्तिजालं तस्योपहारा विस्तरणानि, तैः सर्वतः सर्वा दिशो दीपयंतं, | अतिश्रीनर उत्कृष्टशोनासंभारस्तेन यत्प्रेरणमिव प्रेरणं, तेनैव विसर्पउल्लसदेव कांतं दीप्तं शो.
For Private And Personal Use Only