________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
•
व्या०
देह | ये विशेषेण त्यक्त्वा, निष्क्रमणमहिमकरणतो विचवा कृत्वा, विचर्दो विस्तारः, तथा तदेव गुप्तं सद्विगोप्य प्रकाशीकृत्य दानातिशयात, अथवा गुपि गोपनकुत्सनयोः ततो विगोप्य कुत्सनीयमेतदस्थिरत्वात् इत्युक्त्वा दीयत इति दानं धनं. ' दायारेहिंति ' दायाय दानार्थमाकृति ' पद्धतिवावि दायारा याचकास्तेन्यो दानार्हेन्यः परिभाज्य परिभाव्य वा व्यालोच्य एतेभ्य इदमिदं दातव्यमिति.
अथवा दातृनिः स्वनियुक्तपूरुषैर्दानं परित्राज्य दापयित्वा तथा दायो भागोऽस्त्येतेषां ते दायिका गोत्रिकास्तेन्यो दानं धनविभागं परिमाज्य विभागशो दत्वा 'पाइणगामिणीए ' पूर्वदिग्गामिन्यांबायायां ' पोरिसीए ' पाश्चात्य पौरुष्यां प्रमाणप्राप्तायां कोटिप्राप्तायामनिनिर्वृत्तायां जाताया दिवसे विजयाख्ये मुहूर्त्ते चंद्रप्रजायां शिविकायामारुदमिति गम्यं तन्मानं त्वेवंपंचास व्यायामा । विचिन्ना पणवीसं । छत्तीसयमुविद्या । सीया चंदप्पा भणिया ||१|| सदेवमनुजासुरया स्वर्गमर्त्यपातालवासिन्या परिषदा जनसमुदायेन समनुगम्यमानमनुव्रज्यमानं गवंत वातश्च शंखिकाद्यैः परिवृतं तानिरिष्टादिविशेषणोपेता निर्वाग्निरनिनंदतोऽभिष्टुवंतश्च
For Private And Personal Use Only