________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह 'नत्तमेणंति ' नत्तमसा तमोऽतीतेन, तत्रापि कर्मशत्रुमर्दने प्रधानसाधनं शुक्तध्यानमेवेत्याव्याह-शुक्वेन शुक्वाख्येन अप्रमत्तः प्रमादरहितः सन् “हरादित्ति' गृहाण वाराधनापताकां, वीरेति
| नगवदामंत्रणमंककारवाचकं, त्रैलोक्यरंगमध्ये त्रिभुवनमहादवाटकांतरे प्राप्नुहि च वितिमिरमनुत्तरं ए
केवलं वरं झानं, गब च मोदं परं पदं जिनवरोपदिष्टेन ऋषनादिजिनेंद्रोक्तेन मार्गेण रत्नत्रयलदाणेन प्रशांतवाहितात्मकेन वाऽकुटिलेन कषायविषयपरिहारात्, अक्षेपेण मोदप्रापकत्वाच सरनेन, हत्वा परीषहचमूं जय दत्रियवरवृषभ, जात्यदत्रियो हि परचमू हंति, दिवसाः प्रहराष्टकात्मका अ. होरात्रा इत्यर्थः, पदाः पंचदशतिथ्यात्मकाः, मासा द्विपदात्मकाः, ऋतवो हेमंताद्या दिमासात्मकाः अयनान्युत्तरायणदक्षिणायनरूपाणि षण्मासात्मकानि, संवत्सराणि दादशमासात्मकानि, अभीतः परीषदोपसर्गेभ्यो नयभैरवाणां भैरवनयानां दांतिदमः दांत्या दमो न त्वसामर्थ्यादिना स दांतिदमः. क्वचित् 'यन्निभवियगामकंटगे' इत्यपि दृश्यते, तत्र ग्रामकंटकान इंद्रियग्रामप्रतिकूलान छ. वाक्यजट्पत्परादीनन्निन्यापकर्य धर्मे प्रस्तुते संयमे ते तवाविघ्नं निर्विघ्नता भवतु. 'शति क. टु' श्युक्त्वार्य जयजयशब्दं प्रयुंजते स्वजना एव. ‘तएणं' इत्यादि, नयनमालाः श्रेणिस्थि
For Private And Personal Use Only