________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- तजननेत्रपंक्तयस्तासां सहस्रैः, एवमग्रेऽपि ‘वयणत्ति' वचनानि वदनानि वा 'अनिथुवमाणे'
अभिष्टुयमानः हृदयमालासहस्रैर्जनमनःसमूहैरुनंद्यमान नत्पाबव्येन समृधिमुपनीयमानो जयजीवनंदेत्यादि पर्यालोचनादिति नावः.
कचित् 'जनश्ङमाणे' इति पाठः, तत्रोन्नति क्रियमाण ननति प्राप्यमाणः 'विछिप्पमा. त्ति ' मनोरथमालासहखैरेतस्याझाविधायिनो नवाम श्यादिनिर्जनविकटपैर्विशेषेण स्पृश्यमानः, कांतिरूपगुणै तुतैः प्रार्थ्यमानो भर्तृतया स्वामितया वा जनेनानिलष्यमानः. 'दाऊमाणेति' दर्यमानः 'पमिछमाणे ' प्रतीबन गृह्णन् ' समश्चमाणे' समतिक्रामन् नलंघयन्. 'तंतीतले. त्यादि ' तंत्र्यादीनां त्रुटिकांतानां प्रागुक्तार्थानां, गीते गीतमध्ये यदादितं वादनं तेन यो खः श. ब्दस्तेन मधुरेण श्रोत्रमधुरवर्षिणा मनोहरेण मनोन्निरामेण जयशब्दघोषमिश्रितेन जयशब्दोचारणमिश्रितेन मंजुमंजुना न झायते कोऽपि किमपि जल्पतीति, अतिकोमलेन वा घोषेण च लोकानां स्वरेण प्रतिबुध्यमानः सावधानीनवन. क्वचित् आपठिपुबमाणेति' पाठः, तत्र आपतिप्रबन प्रश्नयन प्रणमतां सुखादिवाती. 'सविहीएत्यादि' सर्वां समस्तननादिराजचिन्हरूपतया स.
For Private And Personal Use Only