________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
भा०
ਮ
मंदेह हं वा नृपश्या, विच्छेदं पुण कारेकाए सुहुमं च ां साहरिका वा निहारिका वा इति, ' अत्र च गर्भाशया में गर्भाशयांतरं संदरति, प्रवेशयति गर्भे सजीवपुद्गल पिंडमित्येको भंगः, तथा गद्योनिं गर्भनिर्गमहारं संदरति योन्योदरांतरं प्रवेशयतीति द्वितीयः, योनितो योनिद्वारेण नि. कास्य गर्ने संहरति गर्भाशयं प्रवेशयति इति तृतीयः, योनितो योनिं संदरति नयति, योन्योदनिष्कास्य योनिहारेणैवोदरांतरं प्रवेशयतीति चतुर्थः, पूर्वोक्तसूत्रे तु शेषनिषेधेन तृतीयोऽनुज्ञाततत्र परामृश्य परामृश्य तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य, 'पहूएमित्यादि ' तत्सामर्थ्यदर्शनसूत्रे, ' नदसिरंसित्ति ' नखाग्रे, ' सादरित्तरत्ति' प्रवेशयितुं 'नीहरितपत्ति' विभक्तिपरिणा मेन नखशिरसो रोमकूपाहा निष्कासयितुं, घ्यवाबादमीषद्वाधां, विवाह, विशिष्टवाद्यां 'छविज्ञेयंति' गर्भस्य वविछेदकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात्, ए सुहुमं चत्ति, ' इत्येवं लध्विति कृ प्रसंगेन' जामेव दिसं पानज्ञूएत्ति' यस्य दिशो वधेः प्रार्द्धतः प्रकट्य नृदागत इयर्थः, 'विग्गहेहिंत्ति ' वीखाजिः, ' उप्पयमाणेत्ति उत्पतन्नूर्ध्व गच्छन् ' वासा ंति वर्षाकालमा सानां श्रावणादीनां मध्ये तृतीय व्याश्विनो मासः पंचमः पक्षः आश्विनस्य बहुलः कृष्णस्तस्याश्विनबहु
,
For Private And Personal Use Only